MTM A 961-12 Śivapūjānekavidhi

Manuscript culture infobox

Filmed in: A 961/12
Title: Pātravandana
Dimensions: 25.5 x 11.5 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/138
Remarks:


MTM Reel No. A 961/12

Inventory No. 52763–52768

Title Śivapūjānekavidhi

Remarks according to the colophon, the texts are extracted from rudrayāmala, yoginītaṃtra, śrīkīlītaṃtra, viśvasāroddhārarudrayāmalataṃtra

Author

Subject Karmakāṇḍavidhi

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State Complete

Size 25.5 x 11.5 cm

Binding Hole(s)

Folios 20

Lines per Folio 9

Foliation figures on the verso, in the right hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/138

Manuscript Features

The texts in the manuscript are: 1. Pātravaṃdanā 2. Validānavidhi 3. Śrīvaṭukabhairavadīpadānavidhi 4. Śivāvalipūjāvidhi 5. bhairavāṣṭaka 6. Śrīvaṭukabhairavavakārādisahasranāmastotra

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


atha pātravaṃdanā liṣyate || ||


śrīmadbhairavaśeṣarapravilaśac candrāmatāt pāvitāc

chetrādho(!)śvarayoginīgaṇamahāsiddhyai samīrādhitāṃ ||

ānaṃdaṃ gamakaṃ mahātmakam idaṃ sākṣāt triṣaṃḍā ʼmṛtaṃ

vande śrīprathame karāṃbujagataṃ pātraṃ viśuddhi(!)pradaṃ || 1 ||


hemasiṭḥura(!)sāvahaṃ ddayitayā dattaṃ ca bījādibiḥ

kiṃcic caṃcalaraktapaṃkajadaśāsānaṃdam uddhokṣitaṃ ||

vāmeśvādukhe śuddhaśu(!)dhikavalaṃ pāṇaur(!) vidhāyātmakaṃ

vaṃde pātram ahaṃ dvitīyam adhunā⟨ṃ⟩naṃdaikasaṃvarddhanaṃ || 2 || (fol. 1v1–6)


End

atha prayogaṃ vakṣe ʼhaṃ vāṃkṣāsiddhir phalapradaṃ ||

karavīraputaṃ(!) hutvā kathitā siddhim āpnuyāt || 51 ||


kamalais tu kṛte homaṃ lakṣmīr bhavati sā gṛhaṃ ||

haridrāyāṃ tu vaśyārthaṃ trailokyaṃ vaśam ānayet || 52 ||


vaṭu ʼstre hani va pātraṃ lavaṇair ajakaṃnnaraḥ ||

hutvā mārapatichi(!)yaṃ(!) vairiṇo durjanasya ca || 53 ||


siṃdūras tu kṛte homaṃ ye doptitāganā ||

vāduṣu dadhihomaṃ ca śatrūṇāṃ vākyastaṃbhanaṃ || 54 ||


grahabhūtapiśācādirogādīnāṃ viśeṣataḥ ||

nityaṃ tu valinaṃ kṛtvā dadhimāṣaviśeṣataḥ || 55 ||


caurasarppādivyāghrādibhayādibahulaṃ paraṃ ||

nas(!)yaṃti vyādhayaḥ sarvve⟨ḥ⟩ nityam eva na śaṃśayaḥ(!) || 56 ||


sa[r]vasiddhikaram proktaṃ dhanaṃ putrārthasaṃpadā ||

yas trisaṃdhyā paṭḥed devī satyaṃ satyaṃ vadāmy ahaṃ || 57 || (fol. 20r6–20v3)


«Sub-Colophon»


iti śrīrudrajāmale pātravaṃdanā samāptam || || (fol. 2v7)


«Sub-Colophon»


iti validānavidhiḥ || ||(fol. 4r4)


«Sub-Colophon»


iti śrīrudrajāmale umāmaheśvarasaṃvāde śrīvaṭukabhairavadīpadānavidhi[ḥ] samāptaṃ || || || || ||(fol. 6r2–3)


«Sub-Colophon»


iti śrīyoginītaṃtre śi⟨r⟩vapārvatīsaṃvāde śivavalipūjāvidhi[ḥ] samāptaṃ || || || || || || iti śrīvaṭukayaṃtra(!) huṁ (fol. 8v2–4)


«Sub-Colophon»


iti śrīkīlītaṃtre bhairava aṣṭaka samāptaḥ || || śubham || || || || (fol. 11v2)


Colophon

iti śrīviśvasāroddhare rudrayāmalataṃtre devīharasaṃvāde vaṭukabhairavasaṃvāde śrīvaṭukabhairavavakārādisahasranāmastotraṃ samāptaṃ || || śubham || || (fol. 20v4–5)

Microfilm Details

Reel No. A 961/12

Date of Filming 11-11-1984

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 15-06-2012

Bibliography