MTM A 961-12 Śivapūjānekavidhi
Manuscript culture infobox
Filmed in: A 961/12
Title: Pātravandana
Dimensions: 25.5 x 11.5 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/138
Remarks:
MTM Reel No. A 961/12
Inventory No. 52763–52768
Title Śivapūjānekavidhi
Remarks according to the colophon, the texts are extracted from rudrayāmala, yoginītaṃtra, śrīkīlītaṃtra, viśvasāroddhārarudrayāmalataṃtra
Author
Subject Karmakāṇḍavidhi
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State Complete
Size 25.5 x 11.5 cm
Binding Hole(s)
Folios 20
Lines per Folio 9
Foliation figures on the verso, in the right hand margin under the word rāmaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/138
Manuscript Features
The texts in the manuscript are: 1. Pātravaṃdanā 2. Validānavidhi 3. Śrīvaṭukabhairavadīpadānavidhi 4. Śivāvalipūjāvidhi 5. bhairavāṣṭaka 6. Śrīvaṭukabhairavavakārādisahasranāmastotra
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha pātravaṃdanā liṣyate || ||
śrīmadbhairavaśeṣarapravilaśac candrāmatāt pāvitāc
chetrādho(!)śvarayoginīgaṇamahāsiddhyai samīrādhitāṃ ||
ānaṃdaṃ gamakaṃ mahātmakam idaṃ sākṣāt triṣaṃḍā ʼmṛtaṃ
vande śrīprathame karāṃbujagataṃ pātraṃ viśuddhi(!)pradaṃ || 1 ||
hemasiṭḥura(!)sāvahaṃ ddayitayā dattaṃ ca bījādibiḥ
kiṃcic caṃcalaraktapaṃkajadaśāsānaṃdam uddhokṣitaṃ ||
vāmeśvādukhe śuddhaśu(!)dhikavalaṃ pāṇaur(!) vidhāyātmakaṃ
vaṃde pātram ahaṃ dvitīyam adhunā⟨ṃ⟩naṃdaikasaṃvarddhanaṃ || 2 || (fol. 1v1–6)
End
atha prayogaṃ vakṣe ʼhaṃ vāṃkṣāsiddhir phalapradaṃ ||
karavīraputaṃ(!) hutvā kathitā siddhim āpnuyāt || 51 ||
kamalais tu kṛte homaṃ lakṣmīr bhavati sā gṛhaṃ ||
haridrāyāṃ tu vaśyārthaṃ trailokyaṃ vaśam ānayet || 52 ||
vaṭu ʼstre hani va pātraṃ lavaṇair ajakaṃnnaraḥ ||
hutvā mārapatichi(!)yaṃ(!) vairiṇo durjanasya ca || 53 ||
siṃdūras tu kṛte homaṃ ye doptitāganā ||
vāduṣu dadhihomaṃ ca śatrūṇāṃ vākyastaṃbhanaṃ || 54 ||
grahabhūtapiśācādirogādīnāṃ viśeṣataḥ ||
nityaṃ tu valinaṃ kṛtvā dadhimāṣaviśeṣataḥ || 55 ||
caurasarppādivyāghrādibhayādibahulaṃ paraṃ ||
nas(!)yaṃti vyādhayaḥ sarvve⟨ḥ⟩ nityam eva na śaṃśayaḥ(!) || 56 ||
sa[r]vasiddhikaram proktaṃ dhanaṃ putrārthasaṃpadā ||
yas trisaṃdhyā paṭḥed devī satyaṃ satyaṃ vadāmy ahaṃ || 57 || (fol. 20r6–20v3)
«Sub-Colophon»
iti śrīrudrajāmale pātravaṃdanā samāptam || || (fol. 2v7)
«Sub-Colophon»
iti validānavidhiḥ || ||(fol. 4r4)
«Sub-Colophon»
iti śrīrudrajāmale umāmaheśvarasaṃvāde śrīvaṭukabhairavadīpadānavidhi[ḥ] samāptaṃ || || || || ||(fol. 6r2–3)
«Sub-Colophon»
iti śrīyoginītaṃtre śi⟨r⟩vapārvatīsaṃvāde śivavalipūjāvidhi[ḥ] samāptaṃ || || || || || || iti śrīvaṭukayaṃtra(!) huṁ (fol. 8v2–4)
«Sub-Colophon»
iti śrīkīlītaṃtre bhairava aṣṭaka samāptaḥ || || śubham || || || || (fol. 11v2)
Colophon
iti śrīviśvasāroddhare rudrayāmalataṃtre devīharasaṃvāde vaṭukabhairavasaṃvāde śrīvaṭukabhairavavakārādisahasranāmastotraṃ samāptaṃ || || śubham || || (fol. 20v4–5)
Microfilm Details
Reel No. A 961/12
Date of Filming 11-11-1984
Exposures 24
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 15-06-2012
Bibliography